Adhikāra 44

322
गुग्गुलुं रुबुतैलं वा गोमूत्रेण पिबेन्नरः ॥
वातवृद्धिं निहन्त्याशु चिरकालानुबन्धिनीम् ॥ १ ॥
सक्षीरं वा पिबेत्तैलं मासमेरण्डसंभवम् ॥
तैलं नारायणं योज्यं पानाभ्यञ्जनबस्तिषु ॥ २ ॥
चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम् ॥
क्षीरपिष्टैः प्रदेहः स्याद्दाहशोथरुजापहः ॥ ३ ॥
पञ्चवल्कलकल्केन सघृतेन प्रलेपनम् ॥
सर्वं पित्तहरं कार्यं रक्तजे रक्तमोक्षणम् ॥ ४ ॥
श्लेष्मवृद्धिं तूष्णवीर्यैर्मूत्रपिष्टैः प्रलेपयेत् ॥
पीतदारुकषायं च पिबेन्मूत्रेण संयुतम् ॥ ५ ॥
स्विन्नं मेदःसमुत्थं तु लेपयेत्सुरसादिना ॥
शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः ॥ ६ ॥
323
संस्वेद्य मूत्रप्रभवां वस्त्रपट्टेन वेष्टयेत् ॥
सीवन्याः पार्श्वतोऽधस्ताद्विध्येद्व्रीहिमुखेन वै ॥ ७ ॥
मुष्ककोशमगच्छन्त्यामन्त्रवृद्धौ विचक्षणः ॥
वातवृद्धिक्रमं कुर्याद्दाहं तत्राग्निना हितम् ॥ ८ ॥
शङ्खोपरि च कर्णान्ते त्यक्त्वा सीवनिमादरात् ॥
व्यत्यासाद्वा शिरां विध्येदन्त्रवृद्धिनिवृत्तये ॥ ९ ॥
अङ्गुष्ठमध्ये त्वक्छित्त्वा दहेदङ्गविपर्यये ॥ १० ॥
रास्नायष्ट्यमृतैरण्डबलागोक्षुरसाधितः ॥
क्वाथोऽन्त्रवृद्धिं हन्त्याशु रुबुतैलेन मिश्रितः ॥ ११ ॥
324
तैलमेरण्डजं पीत्वा बलासिद्धं पयोन्वितम् ॥
आध्मानशूलोपचितामन्त्रवृद्धिं जयेन्नरः ॥ १२ ॥
हरीतकीं मूत्रसिद्धां सतैलां लवणान्विताम् ॥
प्रातः प्रातश्च सेवेत कफवातामयापहाम् ॥ १३ ॥
गोमूत्रसिद्धां रुबुतैलभृष्टां हरीतकीं सैन्धवचूर्णयुक्ताम् ॥
खादेन्नरः कोष्णजलानुपानान्निहन्ति वृद्धिं चिरजां प्रवृद्धाम् ॥ १४ ॥
त्रिफलाक्वाथगोमूत्रं पिबेत्प्रातरतन्द्रितः ॥
कफवातोत्थितं हन्ति श्वयथुं वृषणोद्भवम् ॥ १५ ॥
सरलागुरुकुष्ठानि देवदारु महौषधम् ॥
मूत्रारनालसंपिष्टं शोफघ्नं कफवातजित् ॥ १६ ॥
भृष्टो रुबूकतैलेन कल्कः पथ्यासमुद्भवः ॥
कृष्णासैन्धवसंयुक्तो वृद्धिरोगहरः परः ॥ १७ ॥
गव्यं घृतं सैन्धवसंप्रयुक्तं शम्बूकभाण्डे निहितं प्रयत्नात् ॥
सप्ताहमादित्यकरैर्विपक्वं निहन्ति कौरण्डमतिप्रवृद्धम् ॥ १८ ॥
वचासर्षपकल्केन प्रलेपः शोथनाशनः ॥ १९ ॥
325
अत्यभिष्यन्दिगुर्वामसेवनान्निचयं गतः ॥
करोति ग्रन्थिवच्छोफं दोषो वङ्क्षणसंधिषु ॥
ज्वरशूलाङ्गसादाढ्यं तं वर्ध्ममिति निर्दिशेत् ॥ २० ॥
मूलं बिल्वकपित्थयोररलुकस्याग्नेर्बृहत्योर्द्वयोः
श्यामापूतिकरञ्जशिग्रुकतरोर्विश्वौषधारुष्करम् ॥
कृष्णाग्रन्थिकचव्यपञ्चलवणक्षाराजमोदान्वितं
पीतं काञ्जिककोष्णतोयमथितैश्चूर्णीकृतं वर्ध्मजित् ॥ २१ ॥
अविक्षीरेण गोधूमकल्कं कुन्दुरुकस्य च ॥
प्रलेपनं सुखोष्णं स्याद्वर्ध्मशूलहरं परम् ॥ २२ ॥
मृतमात्रे तु वै काके विशस्ते तु प्रवेशयेत् ॥
वर्ध्मं मुहूर्तं मेधावी तत्क्षणादरुजं भवेत् ॥ २३ ॥
सैन्धवं मदनं कुष्ठं शताह्वा निचुलं वचा ॥
ह्रीवेरं मधुकं भार्गी देवदारु सनागरम् ॥ २४ ॥
कट्फलं पौष्करं मेदा चविका चित्रकं शठी ॥
विडङ्गातिविषे श्यामा रेणुका नीलिनी स्थिरा ॥ २५ ॥
बिल्वाजमोदे कृष्णा च दन्ती रास्ना च तैः समैः ॥
साध्यमेरण्डजं तैलं तैलं वा कफवातनुत् ॥ २६ ॥
वर्ध्मोदावर्तगुल्मार्शःप्लीहमेहाममारुतान् ॥
आनाहमश्मरीं चैव हन्यात्तदनुवासनम् ॥
घृतं सौरेश्वरं योज्यं वर्ध्मवृद्धिनिवृत्तये ॥ २७ ॥