Adhikāra 46

आदौ भग्नं विदित्वा तु सेचयेच्छीतवारिणा ॥
पङ्केनाऽऽलेपनं कार्यं बन्धनं च कुशान्वितम् ॥ १ ॥
357
अवनामितमुन्नह्येदुन्नतं चावपीडयेत् ॥
आञ्छेदतिक्षिप्तमधोगतं चोपरि वर्तयेत् ॥ २ ॥
आलेपनार्थं मञ्जिष्ठा मधुकं चाम्लपेषितम् ॥
शतधौतघृतोन्मिश्रं शालिपिष्टं च लेपनम् ॥
न्यग्रोधादिकषायं तु सुशीतं परिषेचने ॥ ३ ॥
पञ्चमूलीविपक्वं तु क्षीरं दद्यात्सवेदने ॥
सुखोष्णमवचार्यं वा चक्रतैलं विजानता ॥ ४ ॥
मांसं मांसरसः क्षीरं सर्पिर्यूषः सतीनजः ॥
बृंहणं चान्नपानं स्याद्देयं भग्नाय जानता ॥ ५ ॥
358
गुरु शीतं मृदु स्निग्धं बहुलं स्थूलपिच्छिलम् ॥
प्रायो मन्दं स्थिरं श्लक्ष्णं बृंहणं द्रव्यमुच्यते ॥ ६ ॥
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् ॥
शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः ॥ ७ ॥
सघृतेनास्थिसंहारं लाक्षां गोधूममर्जुनम् ॥
संधिमुक्तेऽस्थिभग्ने च पिबेत्क्षीरेण मानवः ॥ ८ ॥
रसोनमधुलाक्षाज्यसिताकल्कं समश्नताम् ॥
छिन्नभिन्नच्युतास्थीनां संधानमचिराद्भवेत् ॥ ९ ॥
क्षीरं सलाक्षामधुकं च सर्पिः स्याज्जीवनीयं च पिबेत्सुखार्थी ॥
भग्नः पिबेत्त्वक्पयसाऽर्जुनस्य गोधूमचूर्णं सघृतेन वाऽथ ॥ १० ॥
लाक्षास्थिसंहृत्ककुभाश्वगन्धा चूर्णीकृता नागबला पुरश्च ॥
संभग्नमुक्तास्थिरुजं निहन्यादङ्गानि कुर्यात्कुलिशोपमानि ॥ ११ ॥
आभाफलत्रिकव्योषैः सर्वैरेभिः समांशकैः ॥
तुल्यो गुग्गुलुरायोज्यो भग्नसंधिप्रसाधकः ॥ १२ ॥
359
सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः ॥
प्रतिसार्य कषायैश्च शेषं भग्नवदाचरेत् ॥ १३ ॥
वातव्याधिविनिर्दिष्टान्स्नेहानत्रापि योजयेत् ॥ १४ ॥
लवणं कटुकं क्षारमम्लं मैथुनमातपम् ॥
व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च ॥ १५ ॥