सनत्कुमार उवाच |

ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः|
प्रणम्य देवं देवीं च इदं वचनमब्रुवन् || १ ||
भगवन्देवतारिघ्न देवदेवाम्बिकापते |
किमर्थं वयमाहूता आज्ञापय कृतं हि तत् || २ ||
किं सागराञ्छोषयामो यमं वा सह किंकरैः |
हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः || ३ ||
बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना |
आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः || ४ ||
कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया |
कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् || ५ ||
तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः |
उवाच देवः सम्पूज्य गणान्गणपतिर्भवः || ६ ||

देव उवाच |

शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः |
श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः || ७ ||
नन्दीश्वरो ऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः |
प्रियो ऽग्रनायकश्चैव सेनानीर्वः समाहितः || ८ ||
तमिमं मम संदेशाद्यूयं सर्वे ऽभिसंमताः |
सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम् || ९ ||
अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः |
प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः || १० ||

सनत्कुमार उवाच |

एवमुक्ते भगवता गणपाः सर्व एव ते |
एवमस्त्विति संमन्त्र्य सम्भारानाहरंस्ततः || ११ ||
तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् |
आसनं मेरुसंकाशं मनोरममथाहरन् || १२ ||
शातकुम्भमयं चापि चारुचामीकरप्रभम् |
मुक्तादामावलम्बं च मणिरत्नावभासितम् || १३ ||
स्तम्भैश्च वैडूर्यमयैः किङ्किणीजालसंवृतम् |
चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् |
कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् || १४ ||
तस्याग्रतः पादपीठं नीलं वज्रावभासितम् |
चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ |
सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ || १५ ||
अग्रतो ऽग्निं समाधाय वृषभं चापि पार्श्वतः |
सवत्सां सुरभिं चापि तस्य पार्श्वे ऽथ दक्षिणे || १६ ||
छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम् |
शङ्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम् || १७ ||
व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् |
मालां कुशेशयानां च भ्रमरावलिसेविताम् || १८ ||
आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान् |
पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ || १९ ||
स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् |
कीचका वेणवश्चैव कन्या चैवाभिपूजिता || २० ||
ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ |
ध्वजं च पूजितं दिव्यं शङ्खं चैवेन्दुवर्चसम् || २१ ||
कलशानां सहस्रं च काञ्चनानां सुवर्चसाम् |
राजतानां सहस्रं च पार्थिवानां तथैव च || २२ ||
ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् |
वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च || २३ ||
मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा |
कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् || २४ ||
पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च |
जाम्बूनदमयं सूत्रं केयूरद्वयमेव च || २५ ||
हारं च मणिचित्राङ्गं रोचनारुचकं तथा|
†नलभां पारियात्रं च वर्षं कङ्कणिमेव च† || २६ ||
दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च |
समन्तान्निन्युरव्यग्रा गणपा देवसंमताः || २७ ||
ततो दिशः समुद्राश्च वरुणः सधनेश्वरः |
यमो ऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह || २८ ||
तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा |
रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः || २९ ||
गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा |
पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा || ३० ||
वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः |
नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः || ३१ ||
लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च |
भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः || ३२ ||
तीर्थानि चैव सर्वाणि दानानि विविधानि च |
ऋचो यजूंषि सामानि अथर्वाङ्गिरसावपि || ३३ ||
यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा |
छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः |
ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा || ३४ ||
तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः |
सर्वकार्यविधिं कर्तुमादिदेश पितामहम् || ३५ ||
एकैकं कलशं तत्र सर्वौषधिसमन्वितम् |
कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम् || ३६ ||
जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च |
सुवर्चलां शङ्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम् || ३७ ||
कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि |
आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् || ३८ ||
तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः |
पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः || ३९ ||
सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च |
दानानि चैव सर्वाणि भगवान्संन्यवेशयत् || ४० ||
राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह |
क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान् || ४१ ||
औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा |
तपांसि नियमांश्चैव भगवानभ्यविन्यसत् || ४२ ||
एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च |
वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः || ४३ ||
स जग्राह तदा ब्रह्मा एकं कलशमात्मना |
विष्णवे च ददावेकमेकमिन्द्राय धीमते |
गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः || ४४ ||
ततस्तमासने तस्मिन्नुपवेश्य महामनाः|
अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत || ४५ ||
ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः |
गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम् || ४६ ||
वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च |
केयूरे कुण्डले चैव मुकुटं हारमेव च |
पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम् || ४७ ||
छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च |
ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः || ४८ ||

विष्णुरुवाच |

नमः कुष्माण्डराजाय वज्रोद्यतकराय च |
शालङ्कायनपौत्राय हलमार्गोत्थिताय च || ४९ ||
शिलादस्य च पुत्राय रुद्रजप्यकराय च |
रुद्रभक्ताय देवाय नमो ऽन्तर्जलशायिने || ५० ||
गणानां पतये चैव भूतानां पतये नमः |
उमापुत्राय देवाय पट्टिसायुधधारिणे || ५१ ||
नमो दंष्ट्राकरालाय ललाटनयनाय च |
प्रमथाय वरेण्याय ईशानायार्पिताय च || ५२ ||
द्वाराध्यक्षाय शूराय सुयशापतये नमः |
नमः प्रवरमालाय क्षीरोदनिलयाय च || ५३ ||
महागणाधिपतये महायोगेश्वराय च |
दिण्डिमुण्डाय चण्डाय एकाक्षररताय च || ५४ ||
अक्षयायामृतायैव अजरायामराय च |
पशूनां पतये चैव जेत्रे मृत्योस्तथैव च || ५५ ||
नमः पवनवेगाय सर्वज्ञायाजिताय च |
अनेकशिरसे चैव अनेकचरणाय च || ५६ ||
किरीटिने कुण्डलिने महापरिघबाहवे |
सर्वान्देवान्गणांश्चैव पाहि देव नमो ऽस्तु ते || ५७ ||

सनत्कुमार उवाच |

एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने |
प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह || ५८ ||
ततो गणा जयेत्यूचुस्ततो देवास्ततो ऽसुराः |
ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च || ५९ ||
ततः शङ्खांश्च भेरींश्च पटहाडम्बरांस्तथा |
वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान् || ६० ||
दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः |
अवादयन्त गणपा हर्षयन्तो मुदा युताः || ६१ ||

सनत्कुमार उवाच |

नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम् |
पठेत सततं मर्त्यः स गच्छेन्मम लोकताम् || ६२ ||
नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत्|
तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् || ६३ ||
यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः |
न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा || ६४ ||
नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः |
ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति || ६५ ||
इति स्कन्दपुराणे चतुर्विंशतिमो ऽध्यायः ||