ṣaṭpañcāśattamo+adhyāyaḥ/

Su.6.56.1 athāto visūcikāpratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.56.2 yathovāca bhagavān dhanvantariḥ//

Su.6.56.3 ajīrṇamāmaṃ viṣṭabdhaṃ vidagdhaṃ ca yadīritam/
visūcyalasakau tasmādbhaveccāpi vilambikā//
Su.6.56.4 sūcībhiriva gātrāṇi tudan saṃtiṣṭhate+anilaḥ/
yasyājīrṇena sā vaidyairucyate ti visūcikā//
Su.6.56.5 na tāṃ parimitāhārā labhante viditāgamāḥ/
mūḍhāstāmajitātmāno labhante kaluṣāśayāḥ//
Su.6.56.6 mūrcchātisārau vamathuḥ pipāsā śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ/
vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṃ śirasaśca bhedaḥ//
Su.6.56.7 kukṣirānahyate+atyarthaṃ pratāmyati vikūjati/
niruddho mārutaścāpi kukṣau viparidhāvati//
Su.6.56.8 vātavarconirodhaśca kukṣau yasya bhṛśaṃ bhavet/
tasyālasakamācaṣṭe tṛṣṇodgārāvarodhakau//
Su.6.56.9 duṣṭaṃ tu bhuktaṃ kaphamārutābhyāṃ pravartate nordhvamadhaśca yasya/
vilambikāṃ tāṃ bhṛśaduścikitsyāmācakṣate śāstravidaḥ purāṇāḥ//
Su.6.56.10 yatrasthamāmaṃ virujettameva deśaṃ viśeṣeṇa vikārajātaiḥ/
doṣeṇa yenāvatataṃ svaliṅgaistaṃ lakṣayedāmasamudbhavaiśca//
Su.6.56.11 yaḥ śyāvadantauṣṭhanakho+alpasaṃjñaśchardyardito+abhyantarayātanetraḥ/
kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so+apunarāgamāya//
Su.6.56.12 sādhyāsu pārṣṇyordahanaṃ praśastamagnipratāpo vamanaṃ ca tīkṣṇam/
pakve tato+anne tu vilaṅghanaṃ syāt saṃpācanaṃ cāpi virecanaṃ ca//
Su.6.56.13 viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim/
āsthāpanaṃ cāpi vadanti pathyaṃ sarvāsu yogānaparānnibodha//
Su.6.56.14 pathyāvacāhiṅgukaliṅgagṛñjasauvarcalaiḥ sātiviṣaiśca cūrṇam/
sukhāmbupītaṃ vinihantyajīrṇaṃ śūlaṃ visūcīmaruciṃ ca sadyaḥ//
Su.6.56.15 kṣārāgadaṃ vā lavaṇaṃ viṣaṃ vā guḍapragāḍhānatha sarṣapān vā/
amlena vā saindhavahiṅguyuktau sabījapūrṇau saghṛtau trivargau//
Su.6.56.16 kaṭutrikaṃ vā lavaṇairupetaṃ pibet snuhīkṣīravimiśritaṃ tu/
kalyāṇakaṃ vā lavaṇaṃ pibettu yaduktamādāvanilāmayeṣu//
Su.6.56.17 kṛṣṇājamodakṣavakāṇi vā+api tulyau pibedvā magadhānikumbhau/
dantīyuta vā magadhodbhavānāṃ kalkaṃ pibet koṣavatīrasena//
Su.6.56.18 uṣṇābhiradbhirmagadhodbhavānāṃ kalkaṃ pibennāgarakalkayuktam/
vyoṣaṃ karañjasya phalaṃ haridre mūlaṃ samaṃ cāpyatha mātuluṅgyāḥ//
Su.6.56.19 chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṃ nayanāñjanena/
suvāmitaṃ sādhuvirecitaṃ vā sulaṅghataṃ vā manujaṃ viditvā//
Su.6.56.20 peyādibhirdīpanapācanīyaiḥ samyakkṣudhārtaṃ samupakrameta/
āmaṃ śakṛdvā nicitaṃ krameṇa bhūyo vibaddhaṃ viguṇānilena//
Su.6.56.21 pravartamānaṃ na yathāsvamenaṃ vikāramānāhamudāharanti/
tasmin bhavantyāmasamudbhave tu tṛṣṇāpratiśyāyaśirovidāhāḥ//
Su.6.56.22 āmāśaye śūlamatho gurutvaṃ hṛllāsa udgāravighātanaṃ ca/
stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo+atha mūrcchā sa śakṛdvamecca//
Su.6.56.23 śvāsaśca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni/
āmodbhave vāntamupakrameta saṃsargabhaktakramadīpanīyaiḥ//
Su.6.56.24 athetaraṃ yo na śakṛdvamettamāmaṃ jayet svedanapācanaiśca/
visūcikāyāṃ parikīrtitāni dravyāṇi vairecanikāni yāni//
Su.6.56.25 tānyeva vartīrviracedvicūrṇya mahiṣyajāvībhagavāṃ tu mūtraiḥ/
svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṃ pradhamettu nāḍyā//
Su.6.56.26 mūtreṣu saṃsādhya yathāvidhānaṃ dravyāṇi yānyūrdhvamadhaśca yānti/
kvāthena tenāśu nirūhayecca mūtrārdhayuktena samākṣikeṇa//
Su.6.56.27 tribhaṇḍiyuktaṃ lavaṇaprakuñcaṃ dattvā viriktakramamācarecca/
eṣveva tailena ca sādhitena prāptaṃ yadi syādanuvāsayecca//
iti suśrutasaṃhitāyāmuttaratantre kāyacikitsātantre visūcikāpratiṣedho nāma (aṣṭādaśo+adhyāyaḥ, āditaḥ) ṣaṭpañcāśattamo+adhyāyaḥ //56//