ṣaḍviṃśatitamo+adhyāyaḥ/

Su.6.26.1 athātaḥ śirorogapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.26.2 yathovāca bhagavān dhanvantariḥ//

Su.6.26.3 vātavyādhividhiḥ kāryaḥ śiroroge+anilātmake/
payonupānaṃ seveta ghṛtaṃ tailamathāpi vā//
Su.6.26.4 mudgān kulatthānmāṣāṃśca khādecca niśi kevalān/
kaṭūṣṇāṃśca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet//
Su.6.26.5 pibedvā payasā tailaṃ tatkalkaṃ vā+api mānavaḥ/
vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ sekamācaret//
Su.6.26.6 tatsiddhaiḥ pāyasairvā+api sukhoṣṇairlepayecchiraḥ/
svinnairvā matsyapiśitaiḥ kṛśarairvā sasaindhavaiḥ//
Su.6.26.7 candanotpalakuṣṭhairvā suślakṣṇairmagadhāyutaiḥ/
snigdhasya tailaṃ nasyaṃ syāt kulīrarasasādhitam//
Su.6.26.8 varuṇādau gaṇe kṣuṇṇe kṣīramardhodakaṃ pacet/
kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet//
Su.6.26.9 tato madhurakaiḥ siddhaṃ nasye tat pūjitaṃ haviḥ/
tasmin vipakve kṣīre tu peyaṃ sarpiḥ saśarkaram//
Su.6.26.10 dhūmaṃ cāsya yathākālaṃ snaihikaṃ yojayedbhiṣak/
pānābhyañjananasyeṣu basikarmaṇi secane//
Su.6.26.11 vidadhyāttraivṛtaṃ dhīmān balātailamathāpi vā/
bhojayecca rasaiḥ snigdhaiḥ payobhirvā susaṃskṛtaiḥ//
Su.6.26.12 pittaraktasamutthānau śirorogau nivārayet/
śirolepaiḥ sasarpiṣkaiḥ pariṣekaiśca śītalaiḥ//
Su.6.26.13 kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ/
nalavañjulakahlāracandanotpalapadmakaiḥ//
Su.6.26.14 vaṃśaśaivalayaṣṭyāhvamustāmbhoruhasaṃyutaiḥ/
śiraḥpralepaiḥ saghṛtairvaisarpaiśca tathāvidhaiḥ//
Su.6.26.15 madhuraiśca mukhālaipairnasyakarmabhireva ca/
āsthāpanairvirekaiśca pathyaiśca snehabastibhiḥ//
Su.6.26.16 kṣīrasarpirhitaṃ nasyaṃ vasā vā jāṅgalā śubhā/
utpalādivipakvena kṣīreṇāsthāpanaṃ hitam//
Su.6.26.17 bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanam/
madhuraiḥ kṣīrasarpistu snehane ca saśarkaram//
Su.6.26.18 pittaraktaghnamuddiṣṭaṃ yaccānyadapi taddhitam/
kaphotthitaṃ śirorogaṃ jayet kaphanivāraṇaiḥ//
Su.6.26.19 śirovirekairvamanaistīkṣṇairgaṇḍūṣadhāraṇaiḥ/
acchaṃ ca pāyayetsarpiḥ svedayeccāpyabhīkṣṇaśaḥ//
Su.6.26.20 śiro madhūkasāreṇa snigdhaṃ cāpi virecayet/
iṅgudasya tvacā vā+api meṣaśṛṅgasya vā bhiṣak//
Su.6.26.21 ābhyāmeva kṛtāṃ vartiṃ dhūmapāne prayojayet/
ghreyaṃ kaṭphalacūrṇaṃ ca kavalāśca kaphāpahāḥ//
Su.6.26.22 saralākuṣṭhaśārṅgeṣṭādevakāṣṭhaiḥ sarohiṣaiḥ/
kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇairlepayecchiraḥ//
Su.6.26.23 yavaṣaṣṭikayoścānnaṃ vyoṣakṣārasamāyutam/
paṭolamudgakaulatthairmātrāvadbhojayedrasaiḥ//
Su.6.26.24 śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ/
sarpiḥpānaṃ viśeṣeṇa purāṇaṃ vā diśanti hi//
Su.6.26.25 kṣayaje kṣayamāsādya kartavyo bṛṃhaṇo vidhiḥ/
pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam//
Su.6.26.26 kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ viduḥ/
kṛmibhirbhakṣyamāṇasya vakṣyate śirasaḥ kriyā//
Su.6.26.27 nasye hi śoṇitaṃ dadyāttena mūrcchanti jantavaḥ/
mattāḥ śoṇitagandhena samāyānti yatastataḥ//
Su.6.26.28 teṣāṃ nirharaṇaṃ kāryaṃ tato mūrdhavirecanaiḥ/
hrasvaśigrukabījairvā kāṃsyanīlīsamāyutaiḥ//
Su.6.26.29 kṛmighnairavapīḍaiśca mūtrapiṣṭairupācaret/
pūtimatsyayutān dhūmān kṛmighnāṃśca prayojayet//
Su.6.26.30 bhojanāni kṛmighnāni pānāni vividhāni ca/
sūryāvarte vidhātavyaṃ nasyakarmādibheṣajam//
Su.6.26.31 bhojanaṃ jāṅgalaprāyaṃ kṣīrānnavikṛtirghṛtam/
tathā+ardhabhedake vyādhau prāptamanyacca yadbhavet//
Su.6.26.32 śirīṣamūlakaphalairavapīḍo+anayorhitaḥ/
vaṃśamūlakaphalairavapīḍo+anayorhitaḥ//
Su.6.26.33 avapīḍo hitaścātra vacāmāgadhikāyutaḥ/
madhukenāvpīḍo vā madhunā saha saṃyutaḥ//
Su.6.26.34 manaḥśilāvapīḍo vā madhunā candanena vā/
teṣāmante hitaṃ nasyaṃ sarpirmadhurasānvitam//
Su.6.26.35 sārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitam/
sarpistailayuto lepo dvayorapi sukhāvahaḥ//
Su.6.26.36 eṣa eva prayoktavyaḥ śiroroge kaphātmake/
anantavāte kartavyaḥ sūryāvartaharo vidhiḥ//
Su.6.26.37 sirāvyadhaśca kartavyo+anantavātapraśāntaye/
āhāraśca vidhātavyo vātapittavināśanaḥ//
Su.6.26.38 madhumastakasaṃyāvaghṛtapūraiśca bhojanam/
kṣīrasarpiḥ praśaṃsanti nasye pāne ca śaṅkhake//
Su.6.26.39 jāṅgalānāṃ rasaiḥ snigdhairāhāraścātra śasyate/
śatāvarīṃ tilān kṛṣṇān madhukaṃ nīlamutpalam//
Su.6.26.40 dūrvāṃ punarnavāṃ caiva lepe sādhvavacārayet/
mahāsugandhāmathavā pālindīṃ cāmlapeṣitām//
Su.6.26.41 śītāṃścātra parīṣekān pradehāṃśca prayojayet/
avapīḍaśca deyo+atra sūryāvartanivāraṇaḥ//
Su.6.26.42 kṛmikṣayakṛtau hitvā śirorogeṣu buddhimān/
madhutailasamāyuktaiḥ śirāṃsyativirecayet//
Su.6.26.43 paścātsarṣapatailena tato nasyaṃ prayojayet/
na cecchāntiṃ vrajantyevaṃ snigdhasvinnāṃstato bhiṣak//
Su.6.26.44 paścādupācaretsamyak sirāṇāmatha mokṣaṇaiḥ/
ṣaṭsaptatirnetrarogā daśāṣṭādaśa karṇajāḥ//
Su.6.26.45 ekatriṃśad ghrāṇagatāḥ śirasyekādaśaiva tu/
iti vistarato dṛṣṭāḥ(diṣṭāḥ) salakṣaṇacikitsitāḥ//
Su.6.26.46 etāvanto yathāsthūlamuttamāṅgagatā gadāḥ/
asmiñchāstre nigaditāḥ saṅkhyārūpacikitsitaiḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre śirorogapratiṣedho nāma ṣaṅviṃśo+adhyāyaḥ //26//