ekonatriṃśattamo+adhyāyaḥ/

Su.6.29.1 athātaḥ skandāpasmārapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.29.2 yathovāca bhagavān dhanvantariḥ//

Su.6.29.3 bilvaḥ śirīṣo golomī surasādiśca yo gaṇaḥ/
pariṣeke prayoktavyaḥ skandāpasmāraśāntaye//
Su.6.29.4 sarvagandhavipakvaṃ tu tailamabhyañjane hitam/
kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā//
Su.6.29.5 vipaktavyaṃ ghṛtaṃ cāpi pānīyaṃ payasā saha/
utsādanaṃ vacāhiṅguyuktaṃ skandagrahe hitam//
Su.6.29.6 gṛdhrolūkapurīṣāṇi keśā hastinakhā ghṛtam/
vṛkṣabhasya ca romāṇi yojyānyuddhūpane+api ca//
Su.6.29.7 anantāṃ kukkuṭīṃ bimbīṃ markaṭīṃ cāpi dhārayet/
pakvāpakvāni māṃsāni prasannā rudhiraṃ payaḥ//
Su.6.29.8 bhūtaudano nivedyaśca skandāpasmāriṇe+avaṭe/
catuṣpathe ca kartavyaṃ snānamasya yatātmanā//
Su.6.29.9 skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā/
viśākhasaṃjñaśca śiśoḥ śivo+astu vikṛtānanaḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre skandāpasmārapratiṣedho nāma (tṛtīyo+adhyāyaḥ, āditaḥ) ekonatriṃśo+adhyāyaḥ //29//