dvāviṃśatitamo+adhyāyaḥ /

Su.1.22.1 athāto vraṇāsrāvavijñānīyamadhyāyaṃ vyākhyāsyamaḥ //

Su.1.22.2 yathovāca bhagavān dhanvantariḥ //

Su.1.22.3 tvaṅnāṃsasirāsnāyvasthisandhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni / atra sarvavraṇasanniveśaḥ //

Su.1.22.4 tatra ādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayamavaddīryamāṇā durupacārāḥ //

Su.1.22.5 tatrāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti //

Su.1.22.6 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiścopakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvācca doṣāṇāṃ //

Su.1.22.7 tatrātisaṃvṛto+ativivṛto+atikaṭhino+atimṛdurutsanno+avasanno+atiśīto+atyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho+atyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto+atyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni / tasya doṣocchrāyeṇa ṣaṭtvaṃ vibhajya yathāsvaṃ pratīkāre prayateta //

Su.1.22.8 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭeṣu bhinneṣu vidāriteṣu vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaśca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhiriva toyāgamanaṃ pūyasya āsrāvaścātra tanurvicchinnaḥ picchilo+avalambī śyāvo+avaśyāyapratimaśca snāyugataḥ snigdho ghanaḥ siṃghāṇakapratimaḥ saraktaśca asthigato+asthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautamivābhāti āsrāvaścātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiśca sravati āsrāvaścātra picchilo+avalambī saphenapūyarudhironmathitaśca koṣṭhagato+asṛṅnūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate / tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasannibhatvāni mārutādbhavanti pittādgomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasannibhatvāni pittavadraktādativisratvaṃ ca kaphānnavanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsannibhatvāni sannipātānnārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //

Su.1.22.9 ślokau cātra bhavataḥ /

Su.1.22.9ab pakvāśayādasādhyastu pulākodakasannibhiḥ /
Su.1.22.9cd kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan //
Su.1.22.10ab āmāśayāt kalāyāmbhonibhaśca trikasandhijaḥ /
Su.1.22.10cd srāvānetān parīkṣyādau tataḥ karmācaredbhiṣak //

Su.1.22.11 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacum cumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ saṃbhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātramaṅgārāvakīrṇamiva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavacca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvamupadeho+alpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sānnipātikamiti vidyāt //

Su.1.22.12 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo+aruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sānnipātika iti //

Su.1.22.13 bhavati cātra /

Su.1.22.13ab na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ /

Su.1.22.13cd sarvaśophavikāreṣu vraṇavallakṣayedbhiṣak //