dvātriṃśattamo+adhyāyaḥ /

Su.1.32.1 athātaḥ svabhāvavipratipattimadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.32.2 yathovāca bhagavān dhanvantariḥ //

Su.1.32.3 svabhāvaprasiddhānāṃ śarīraikadeśānāmanyabhāvitvaṃ maraṇāya / tadyathā śuklānāṃ kṛṣṇatvaṃ kṛsṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvaṃ acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇāmapatanadharmitvaṃ akasmācca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //

Su.1.32.4 svebhyaḥ sthānebhyaḥ śarīraikadeśānāmavasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vā+apyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vā+aśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ sūtrapurīṣavṛddhirabhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathā+ardhāṅge śvayathuḥ śoṣo+aṅgapakṣayorvā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vā+apsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaśca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaśca tṛṣnābhibhūtaḥ kṣīṇaścchardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaśca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo+annadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktamaparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaśca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaśca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaśca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇāu keśāṃśca devadvijagurusuhṛdvaidyāṃśca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //

Su.1.32.5 bhavanti cātra /

Su.1.32.5ab cikitsyamānaḥ samyak ca vikāro yo+abhivardhate /

Su.1.32.5cd prakṣīṇabalamāṃsasya lakṣaṇaṃ tadgatāyuṣaḥ //

Su.1.32.6ab nivartate mahāvyādhiḥ sahasā yasya dehinaḥ /

Su.1.32.6cd na cāhāraphalaṃ yasya dṛśyate sa vinaśyati //

Su.1.32.7ab etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak /

Su.1.32.7cd sādhyāsādhyaparīkṣāyāṃ sa rājñaḥ saṃmato bhavet //

iti suśrutasaṃhitāyāṃ sūtrasthāne svabhāvavipratipattirnāma dvātriṃśo+adhyāyaḥ samāptaḥ //