dvitīyo+adhyāyaḥ/

Su.2.2.1 athāto+arśasāṁ nidānaṁ vyākhyāsyāmaḥ//

Su.2.2.2 yathovāca bhagavān dhanvantariḥ//

Su.2.2.3 ṣaḍarśāṁsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni cet//

Su.2.2.4 tatrānātmavatāṁ yathoktaiḥ prakopaṇairviruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavvegavidhāraṇādibhirviśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṁ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṁsaprarohāñjanayanti viśeṣato mandāgneḥ, tathā tṛṇakāṣṭhopalaloṣṭhavastrādibhiḥ śītodakasaṁsparśanādvā kandāḥ parivṛddhimāsādayanti, tānyarśāṁsītyācakṣate//

Su.2.2.5 tatra sthūlāntrapratibaddhamardhapañcāṅgulaṁ gudamāhuḥ, tasmin valayastisro+adhyāṅgulāntarasaṁbhūtāḥ pravāhaṇī visarjanī saṁvaraṇī ceti caturaṅgulāyatāḥ; sarvāstiryagekāṅgulocchritāḥ//

Su.2.2.6 śaṅkhāvartanibhāścāpi uparyupari saṁsthitāḥ/ gajatālunibhāścāpi varṇataḥ saṁprakīrtitāḥ/ romāntebhyo yavādhyardho gudauṣṭhaḥ parikīrtitaḥ//

Su.2.2.7 prathamā tu gudauṣṭhādaṅgulamātre//

Su.2.2.8 teṣāṁ tu bhaviṣyatāṁ pūrvarūpāṇi anne+aśraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyamudgārabāhulyamakṣṇoḥ śvayathurantrakūjanaṁ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṁ kāsaśvāsau balahānirmramastandrā nidrendriyadaurbalyaṁ ca//

Su.2.2.9 jāteṣvetānyeva lakṣaṇāni pravyaktatarāṇi bhavanti//

Su.2.2.10 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti; tairupadrutaḥ saśūlaṁ saṁhatamupaveśyate, kaṭīpṛṣṭhapārśvameḍhragudamābhipradeśeṣu cāsya vedanā bhavanti, gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti, kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaśca puruṣo bhavati//

Su.2.2.11 pittānnīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṁsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti; tairupadrutaḥ sadāhaṁ sarudhiramatisāryate, jvaradāhapipāsāmūrcchāścāsyopadravā bhavanti, pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaśca puruṣo bhavati//

Su.2.2.12 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi, na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti; tairupadrutaḥ saśleṣmāṇamanalpaṁ māṁsadhāvanaprakāśamatisāryate, śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti, śuklatvaṅgakhanayanadaśanavadanamūtrapurīṣaśca puruṣo bhavati//

Su.2.2.13 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca, yadā+avagāḍhapurīṣapīḍitāni bhavanti tadā+atyarthaṁ duṣṭamanalpamasṛk sahasā visṛjanti, tasya cātipravṛttau śoṇitāti yogopadravā bhavanti//

Su.2.2.14 sannipātajāni sarvadoṣalakṣaṇayuktāni//

Su.2.2.15 sahajāni duṣṭaśoṇitaśukranimittāni, teṣāṁ doṣata eva prasādhanaṁ kartavyaṁ, viśeṣataścaitāni durdarśanāni paruṣāṇi pāṁsūni dāruṇānyantarmukhāni; tairupadrutaḥ kṛśo+alpabhuk sirāsantatagātro+alpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano+alpāgniprāṇaḥ paramalasaśca, tathā ghrāṇaśiro+akṣināsāśravaṇarogī, satatamantrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate//

Su.2.2.16 bhavati cātra--- bāhyamadhyavalisthānāṁ pratikuryādbhiṣagvaraḥ/ antarvalisamutthānāṁ pratyākhyāyācaret kriyām//

Su.2.2.17 parkupitāstu doṣā meḍhramabhiprapannā māṁsaśoṇite pradūṣya kaṇḍūṁ janayanti, tataḥ kaṇḍūyanāt kṣataṁ samupajāyate, tasmiṁśca kṣate duṣṭamāṁsajāḥ prarohāḥ picchilalarudhirasrāviṇo jāyante kūrcakino+abhyantaramupariṣṭādvā, te tu śepho vināśayantyupaghnanti ca puṁstvaṁ; yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti, te tu yonimupaghnantyārtavaṁ ca; nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti; ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṁsyupanirvartayanti; tatra karṇajeṣu bādhiryaṁ śūlaṁ pūtikarṇatā ca, netrajeṣu vartmā varodho vedanā srāvo darśananāśaśca, ghrāṇajeṣu pratiśyāyo+atimātraṁ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṁ sānunāsikavākyatvaṁ śiroduḥkhaṁ ca; vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṁstairgadgadavākyatā rasājñānaṁ mukharogāśca bhavanti//

Su.2.2.18 vyānastu prakupitaḥ śleṣmāṇaṁ parigṛhya bahiḥ sthirāṇi kīlavadarśāṁsi nirvartayati, tāni carmakīlānyarśāṁsītyācakṣate//

Su.2.2.19 bhavanti cātra--- teṣu kīleṣu nistodo mārutenopajāyate/ śleṣmaṇā tu savarṇatvaṁ granthitvaṁ ca vinirdiśet//

Su.2.2.20 pittaśoṇitajaṁ raukṣyaṁ kṛṣṇatvaṁ ślakṣṇatā tathā/ samudīrṇakharatvaṁ ca carmakīlasya lakṣaṇam//

Su.2.2.21 arśasāṁ lakṣaṇaṁ vyāsāduktaṁ sāmānyatastu yat/ tatsarvaṁ prāgvinirdiṣṭātsādhayedbhiṣajāṁ varaḥ//

Su.2.2.22 arśaḥsu dṛśyate rūpaṁ yadā doṣadvayasya tu/ saṁsargaṁ taṁ vijānīyāt saṁsargaḥ sa ca ṣaḍvidhiḥ//

Su.2.2.23 tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet/ dvandvajāni dvitīyāyāṁ valau yānyāśritāni ca//

Su.2.2.24 kṛcchrasādhyāni tānyāhuḥ parisaṁvatsarāṇi ca/ sannipātasamutthāni sahajāni tu varjayet//

Su.2.2.25 sarvāḥ syurvalayo yeṣāṁ durnāmabhirupadrutāḥ/ taistu pratihato vāyurapānaḥ sannivartate//

Su.2.2.26 tato vyānena saṅgamya jyotirmṛdgāti dehinām//

iti suśrutasaṁhitāyāṁ nidānasthāne+arśonidānaṁ nāma dvitīyo+adhyāyaḥ//2//