ṣoḍaśo+adhyāyaḥ/

Su.4.16.1 athāto vidradhītāṃ cikitsitaṃ vyākhyāsyāmaḥ//

Su.4.16.2 yathovāca bhagavān dhanvantariḥ//

Su.4.16.3 ukta vidradhayaḥ ṣaḍye teṣvasādhyastu sarvajaḥ/ śeṣeṣvāmeṣu kartavyā tvaritaṃ śophavat kriyā//

Su.4.16.4 vātaghnamūlakalkaistu ghṛtatailavasāyutaiḥ/ sukhoṣṇo bahalo lepaḥ prayojyo vātavidradhau//

Su.4.16.5 sānūpaudakamāṃsastu kākolyādiḥ satarpaṇaḥ/ snehāmlasiddho lavaṇaḥ prayojyaścopanāhane//

Su.4.16.6 veśavāraiḥ sakṛśaraiḥ payobhiḥ pāyasaistathā/ svedayet satataṃ cāpi nirhareccāpi śoṇitam//

Su.4.16.7 sa cedevamupakrāntaḥ pākāyābhimukho yadi/ taṃ pācayitvā śastreṇa bhindyādbhinnaṃ ca śodhayet//

Su.4.16.8 pañcamūlakaṣāyeṇa prakṣālya lavaṇottaraiḥ/ tailairbhadrādimadhukasaṃyuktaiḥ pratipūrayet//

Su.4.16.9 vairecanikayuktena traivṛtena viśodhya ca/ pṛthakparṇyādisiddhena traivṛtena ca ropayet//

Su.4.16.10 paittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ/ pradihyāt kṣīrapiṣṭairvā payasyośīracandanaiḥ//

Su.4.16.11 pākyaiḥ śītakaṣāyairvā kṣīrairikṣurasaistathā/ jīvanīyaghṛtairvā+api secayeccharkarāyutaiḥ//

Su.4.16.12 trivṛddharītakīnāṃ ca cūrṇaṃ lihyānmadhudravam/ jalaukobhirhareccāsṛk pakvaṃ cāpaṭhya buddhimān//

Su.4.16.13 kṣīravṛkṣakaṣāyeṇa prakṣālyaudakajena vā/ tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣā yutaiḥ//

Su.4.16.14 upadihya pratanunā vāsasā veṣṭayedvraṇam/ prapauṇḍarīkamañjiṣṭhāmadhukośīrapadmakaiḥ//

Su.4.16.15 saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam/ kṣīraśuklāpṛthakparṇīsamaṅgārodhracandanaiḥ//

Su.4.16.16 nyagrodhādipravāleṣu teṣāṃ tvakṣvathavā kṛtam/ naktamālasya patrāṇi taruṇāni phalāni ca//

Su.4.16.17 sumanāyāśca patrāṇi paṭolāriṣṭayostathā/ dve haridre madhūcchiṣṭaṃ madhukaṃ tiktarohiṇī//

Su.4.16.18 priyaṅguḥ kuśamūlaṃ ca niculasya tvageva ca/ mañjiṣṭhācandanośīramutpalaṃ sārive trivṛt//

Su.4.16.19 eteṣāṃ kārṣikairbhāgairghṛtaprasthaṃ vipācayet/ duṣṭavraṇapraśamanaṃ nāḍīvraṇaviśodhanam//

Su.4.16.20 sadyaśchinnavraṇānāṃ ca karañjādyamidaṃ śubham/ duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ//

Su.4.16.21 nāḍyo gambhīrikā yāśca sadyaścchinnāstathaiva ca/ agnikṣārakṛtāścaiva ye vraṇā dāruṇā api//

Su.4.16.22 karañjādyena haviṣā praśāmyanti na saṃśayaḥ/ iṣṭakāsikatāloṣṭagośakṛttuṣapāṃśubhiḥ//

Su.4.16.23 mūtrairuṣṇaiśca satataṃ svedayecchlaṣmavidradhim/ kaṣāyapānairvamanairālepairupanāhanaiḥ//

Su.4.16.24 hareddoṣānabhīkṣṇaṃ cāpyalābvā+asṛk tathaiva ca/ āragvadhakaṣāyeṇa pakvaṃ cāpāṭhya dhāvayet//

Su.4.16.25 haridrātrivṛtāśaktutilairmadhusamāyutaiḥ/ pūrayitvā vraṇaṃ samyagbadhnīyāt kīrtitaṃ yathā//

Su.4.16.26 tataḥ kulatthikādantītrivṛcchyāmārkatilvakaiḥ/ kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam//

Su.4.16.27 pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ/ vidradhyoḥ kuśalaḥ kuryādraktāgantunimittayoḥ//

Su.4.16.28 varuṇādigaṇakvāthamapakve+abhyantarotthite/ ūṣakādipratīvāpaṃ pibet sukhakaraṃ naraḥ//

Su.4.16.29 anayorvargayoḥ siddhaṃ sarpirvairecanena ca/ acirādvidradhiṃ hanti prātaḥ prātarniṣevitam//

Su.4.16.30 ebhireva gaṇaiścāpi saṃsiddhaṃ snehasaṃyutam/ kāryamāsthāpanaṃ kṣipraṃ tathaivāpyanuvāsanam//

Su.4.16.31 pānālepanabhojyeṣu madhuśigrudrumo+api vā/ dattāvāpo yathādoṣamapakvaṃ hanti vidradhim//

Su.4.16.32 toyadhānyāmlamūtraistu peyo vā+api surādibhiḥ/ yathādoṣagaṇakvāthaiḥ pibedvā+api śilājatu//

Su.4.16.33 pradhānaṃ guggulaṃ cāpi śuṇṭhīṃ ca suradāru ca/ snehopanāhau kuryācca sadā cāpyanulomanam//

Su.4.16.34 yathoddiṣṭāṃ sirāṃ vidhyet kaphaje vidradhau bhiṣak/ raktapittānilottheṣu kecidbāhau vadanti tu//

Su.4.16.35 pakvaṃ vā bahirunnaddhaṃ bhittvā vraṇavadācaret/ sruteṣūrdhvamadho vā+api maireyāmlasurāsavaiḥ//

Su.4.16.36 peyo varuṇakādistu madhuśigrudrumo+api vā/ śigrumūlajale siddhaṃ sasiddhārthakamodanam//

Su.4.16.37 yavakolakulatthānāṃ yūṣairbhuñjīta mānavaḥ/ prātaḥ prātaśca seveta mātrayā tailvakaṃ ghṛtam//

Su.4.16.38 trivṛtādigaṇakvāthasiddhaṃ vā+apyupaśāntaye/ nopagacchedyathāpākaṃ prayateta tathā bhiṣak//

Su.4.16.39 paryāgate vidradhau tu siddhirnaikāntikī smṛtā/ pratyākhyāya tu kurvīta majjajāte tu vidradhau//

Su.4.16.40 snehasvedopapannānāṃ kuryādraktāvasecana/ vidradhyuktāṃ kriyāṃ kuryāt pakve vā+asthi tu bhedayet//

Su.4.16.41 niḥśalyamatha vijñāya kartavyaṃ vraṇaśodhanam/ dhāvettiktakaṣāyeṇa tiktaṃ sarpistathā hitam//

Su.4.16.42 yadi majjaparisrāvo na nivarteta dehinaḥ/ kuryāt saṃśodhanīyāni kaṣāyādīni buddhimān//

Su.4.16.43 priyaṅgudhātakīrodhrakaṭphalaṃ tinisaindhavam/ etaistailaṃ vipaktavyaṃ vidradhivraṇaropaṇam//

iti suśrutasaṃhitāyāṃ cikitsāsthāne vidradhicikitsitaṃ nāma ṣoḍaśo+adhyāyaḥ //16//