ṣaṭtriṃśattamo+adhyāyaḥ/

Su.4.36.1 athāto netrabastivyāpaccikitsitaṃ vyākhyāsyāmaḥ//

Su.4.36.2 yathovāca bhagavān dhanvantariḥ//

Su.4.36.3 atha netre vicalite tathā caiva vivartite/ gude kṣataṃ rujā vā syāttatra sadyaḥkṣatakriyāḥ//

Su.4.36.4 atyutkṣipte+avasanne ca netre pāyau bhavedrujā/ vidhiratrāpi pittaghnaḥ kāryaḥ snehaiśca secanam//

Su.4.36.5 tiryakpraṇihite netre tathā pārśvāvapīḍite/ mukhasyāvaraṇādbastirna samyak pratipadyate/ ṛju netraṃ vidheyaṃ syāttatra samyagvijānatā//

Su.4.36.6 atisthūle karkaśe ca netre+astrimati gharṣaṇāt/ gude bhavet kṣataṃ ruk ca sādhanaṃ tasya pūrvavat//

Su.4.36.7 āsannakarṇike netre bhinne+aṇau vā+apyapārthakaḥ/ avaseko bhavedbastestasmāddoṣān vivarjayet//

Su.4.36.8 prakṛṣṭakarṇike raktaṃ gudamarmaprapīḍanāt/ kṣaratyatrāpi pittaghno vidhirbastiśca picchilaḥ//

Su.4.36.9 hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat/ pratyāgacchaṃstataḥ kuryādrogān bastivighātajān//

Su.4.36.10 dīrghe mahāsrotasi ca jñeyamatyavapīḍavat/ prastīrṇe bahale cāpi bastau durbaddhadoṣavat//

Su.4.36.11 bastāvalpe+alpatā vā+api dravyasyālpā guṇā matāḥ/ durbaddhe cāṇubhinne ca vijñeyaṃ bhinnanetravat//

Su.4.36.12 atiprapīḍito bastiḥ prayātyāmāśayaṃ tataḥ/ vāterito nāsikābhyāṃ mukhato vā prapadyate//

Su.4.36.13 tatra tūrṇaṃ galāpīḍaṃ kuryāccāpyavadhūnanam/ śiraḥkāyavirekau ca tīkṣṇau sekāṃśca śītalān//

Su.4.36.14 śanaiḥ prapīḍito bastiḥ pakvādhānaṃ ca gacchati/ na ca saṃpādayatyarthaṃ tasmādyuktaṃ prapīḍayet//

Su.4.36.15 bhūyo bhūyo+avapīḍena vāyurantaḥ prapīḍyate/ tenādhmānaṃ rujaścogrā yathāsvaṃ tatra bastayaḥ//

Su.4.36.16 kālātikramaṇāt kleśo vyādhiścābhipravardhate/ tatra vyādhibalaghnaṃ tu bhūyo bastiṃ nidhāpayet//

Su.4.36.17 godopadehaśophau tu sneho+apakvaḥ karoti hi/ tatra saṃśodhano bastirhitaṃ cāpi virecanam//

Su.4.36.18 hīnamātrāvubhau bastī nātikāryakarau matau/ atimātrau tathā++ānāhaklamātīsārakārakau//

Su.4.36.19 mūrcchāṃ dāhamatīsāraṃ pittaṃ cātyuṣṇatīkṣṇakau/ mṛduśītāvubhau vātavibandhādhmānakārakau//

Su.4.36.20 tatra hīnādiṣu hitaḥ pratyanīkaḥ kriyāvidhiḥ/ gudabastyupadehaṃ tu kuryāt sāndro nirūhaṇaḥ//

Su.4.36.21 pravāhikāṃ vā janayettanuralpaguṇāvahaḥ/ tatra sāndre tanuṃ bastiṃ tanau sāndraṃ ca dāpayet//

Su.4.36.22 snigdho+atijāḍyakṛdrūkṣaḥ stambhādhmānakṛducyate/ bastiṃ rūkṣamatisnigdhe snigdhaṃ rūkṣe ca dāpayet//

Su.4.36.23 atipīḍitavaddoṣān viddhi cāpyavaśīrṣake/ ucchīrṣake samunnāhaṃ bastiḥ kuryācca mehanam//

Su.4.36.24 tatrottaro hito bastiḥ susvinnasya sukhāvahaḥ/ nyubjasya bastirnāpnoti pakvādhānaṃ vimārgagaḥ//

Su.4.36.25 hṛdgudaṃ bādhate cātra vāyuḥ koṣṭhamathāpi ca/ uttānasyāvṛte mārge bastirnāntaḥ prapadyate//

Su.4.36.26 netrasaṃvejanabhrānto vāyuścāntaḥ prakupyati/ dehe saṅkucite dattaḥ sakthnorapyubhayostathā//

Su.4.36.27 na samyaganilāviṣṭo bastiḥ pratyeti dehinaḥ/ sthitasya bastirdattastu kṣipramāyātyavāṅmukhaḥ//

Su.4.36.28 na cāśayaṃ tarpayati tasmānnārthakaro hi saḥ/ nāpnoti bastirdattastu kṛtsnaṃ pakvāśayaṃ punaḥ//

Su.4.36.29 dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ/ nyubjādīnāṃ pradānaṃ ca basternaiva praśasyate//

Su.4.36.30 paścādanilakopo+atra yathāsvaṃ tatra kārayet/ vyāpadaḥ snehabastestu vakṣyante taccikitsite//

Su.4.36.31 ayogādyāstu vakṣyāmi vyāpadaḥ sacikitsitāḥ/ anuṣṇo+alpauṣadho hīno bastirnaiti prayojitaḥ//

Su.4.36.32 viṣṭambhādhmānaśūlaiśca tamayogaṃ pracakṣate/ tatra tīkṣṇo hito bastistīkṣṇaṃ cāpi virecanam//

Su.4.36.33 saśeṣānne+athavā bhukte bahudoṣe ca yojitaḥ/ atyāśitasyātibahurbastirmandoṣṇa eva ca//

Su.4.36.34 anuṣṇalavaṇasneho hyatimātro+athavā punaḥ/ tathā bahupurīṣaṃ ca kṣipramādhmāpayennaram//

Su.4.36.35 hṛtkaṭīpārśvapṛṣṭheṣu śūlaṃ tatrātidāruṇam/ tatra tīkṣṇataro bastirhitaṃ cāpyanuvāsanam//

Su.4.36.36 atitīkṣṇotilavaṇo rūkṣo bastiḥ prayojitaḥ/ sapittaṃ kopayedvāyuṃ kuryācca parikartikām//

Su.4.36.37 nābhibastigudaṃ tatra chinattīvātidehinaḥ/ picchābastirhitastasya snehaśca madhuraiḥ śṛtaḥ//

Su.4.36.38 atyamlalavaṇastīkṣṇaḥ parisrāvāya kalpate/ daurbalyamaṅgasādaśca jāyate tatra dehinaḥ//

Su.4.36.39 parisravettataḥ pittaṃ dāhaṃ sañjanayedgude/ picchābastirhitastatra bastiḥ kṣīraghṛtena ca//

Su.4.36.40 pravāhikā bhavettīkṣṇānnirūhāt sānuvāsanāt/ sadāhaśūlaṃ kṛcchreṇa kaphāsṛgupaveśyate//

Su.4.36.41 picchābastirhitastatra payasā caiva bhojanam/ sarpirmadhurakaiḥ siddhaṃ tailaṃ cāpyanuvāsanam//

Su.4.36.42 atitīkṣṇo nirūho vā savāte cānuvāsanaḥ/ hṛdayasyopasaraṇaṃ kurute vā savāte cānuvāsanaḥ//

Su.4.36.43 doṣaistatra rujastāstā mado mūrcchā+aṅgagauravam/ sarvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet//

Su.4.36.44 rūksasya bahuvātasya tathā duḥśāyitasya ca/ bastiraṅgagrahaṃ kuryādrūkso mṛdvalpabheṣajaḥ//

Su.4.36.45 tatrāṅgasādaḥ prastambho jṛmbhodveṣṭanavepakāḥ/ parvabhedaśca tatreṣṭāḥ svedābhyañjanabastayaḥ//

Su.4.36.46 atyuṣṇatīkṣṇo+atibahurdatto+atisveditasya ca/ alpadoṣasya vā bastiratiyogāya kalpate//

Su.4.36.47 virecanātiyogena samānaṃ tasya lakṣaṇam/ picchābastiprayogaśca tatra śītaḥ sukhāvahaḥ//

Su.4.36.48 atiyogāt paraṃ yatra jīvādānaṃ viriktavat/ deyastatra hitaścāpsu picchābastiḥ saśoṇitaḥ//

Su.4.36.49 navaitā vyāpado yāstu nirūhaṃ pratyudāhṛtāḥ/ snehabastiṣvapi hi tā vijñeyāḥ kuśalairiha//

Su.4.36.50 ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ/ bhiṣajā ca tathā kāryaṃ yathaitā na bhavanti hi//

Su.4.36.51 paksādvireko vāntasya tataścāpi nirūhaṇam/ sadyo nirūḍho+anuvāsyaḥ saptarātrādvirecitaḥ//

iti suśrutasaṃhitāyāṃ cikitsāsthāne netrabastivyāpaccikitsitaṃ nāma ṣaṭtriṃśo+adhyāyaḥ //36//