69
sūryacandrapracārādi1252 kālabhedanibandhanam|

a58b nyathā tīrthikasyāpi nānātvaṃ tasya neṣyate||

tasmād iyam anapekṣā vināśaṃ prati kṛtakatvasya viparyaye
bādhakaṃ pramāṇam. yato rūpādīnāṃ yadi deśakālāvasthāsu kāsu
cid
eva vināśaḥ syāt tadā tatsāpekṣo vināśo nirapekṣatayā pratīto na syāt.
pratītaś cānapekṣaḥ. tasmāt sarvatraiva kṛtakatvamātrānubandhī.


iti1253 vyāptisiddhim ākṣi
pati.

eko bhāvas tattvato yena dṛṣṭaḥ

Sh111 sarve bhāvās tattvatas tena dṛṣṭāḥ|

eko bhāvo yatsvabhāvaḥ prakṛtyā1254

sarve bhāvās tatsvabhāvāḥ prakṛtyā||

iti hi vyāptisiddhi
nyāyaḥ.


SP section in TR

Sh111,5 nanu vyāptir nāma sambandhaḥ, sa kiṃsvabhāvo1255 'stu yuṣmākam.
yasmād bauddhair1256 avadhūto1257 dravyādipadārthagaṇaḥ. kathaṃ tadantar
gataḥ sambandho 'vaśiṣya
tām. atrocyate:

pāratantryaṃ hi1258 sambandhaḥ siddhe kā paratantratā|

tasmāt sarvasya bhāvasya sambandho nāsti bhāvataḥ||1259

sāṃvṛtas1260 tu na vāryate.
rūpaśleṣo1261 hi
sambandho dvitve sati kathaṃ bhavet|

tasmāt prakṛtibhinnānāṃ sambandho nāsti bhāvataḥ||1262

yadi svabhāvasaṃśleṣo na hi sambandhino dvitvam, atha1263 sambandhinau
bhinnasvabhāvau bhā
vau stām, tarhi1264 rūpasaṃśleṣāyāstāṃ1265 jalāñjaliḥ, iti
virodhād asambhavī sambandho vāstavaḥ1266.
parāpekṣāpi sambandhaḥ so 'san katham apekṣate|

saṃś1267 ca sarvanirāśaṃso…126812691270

Ya Sh69,13 1271 yathā meṣayoḥ.1272 anyatarakarmajaḥ, yathā sthāṇuśyena

  1. Sh: sūryacandraprabhāvādi.

  2. iti is missing in Sh.

  3. Verse metre:śālinī .

  4. Sh: kriṃsvabhāvo.

  5. Ms: boddhair.

  6. Sh: avadhṛto.

  7. Ms: pāratantrya hi.

  8. Source: SP v.1.

  9. Sh: sāṃvṛtaṃ.

  10. Ms: rūpaśleṣyo?.

  11. Source: SP v.2.

  12. Sh: artha for atha.

  13. Ms: stu|starhi?; Sh: staḥ tarhi.

  14. saṃśleṣāyāstāṃ. is missing in Ms| Sh.

  15. Sh: 'vāstavaḥ.

  16. saṃś. Ms: saś; Sh: yaś.

  17. Ms. missing
  18. The last leaf with numbering in Ms ends here. However, there are two unnumbered leaves, which are indirectly continued from above. They are named X and Y in the present work. Cf. 1.3.5.2 above.

  19. Source: SP v.3.

  20. The folio Ya begins.

  21. Cf. SPTP23b3;D19a2: lug 'thab pa gñis.