49
सोऽयं स्याद्विविधोऽनुमानविषयो रूपाद्यपेतोऽक्रियो
लोकाकाशसमस्तदेशनिचितोप्येकैक एवाणुकः
कालोऽतींद्रियगोचरः परम इत्येवं प्रतीतस्सदा ।
तत्पूर्वो व्यवहार इत्यभिहितः सूर्योदयादिक्रमात् ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

व्यवहारकाल के अवांतर भेद ।

संख्यातीततया प्रतीतसमया स्यादावलीति स्मृता ।
संख्यातावलिकास्तथैवमुदितासोच्छ्वाससंज्ञान्विताः
सप्तोच्छ्वासगणो भवत्यतितरां तोकस्सविस्तारतः ।
तोकात्सप्तलवो भवेद्वसुयुतात्त्रिंशल्लवान्नाडिका ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

मुहूर्त आदिके परिमाण ।

नाड्यौ द्वे च मुहूर्तमित्यभिहितं त्रिंशन्मुहूर्ताद्दिनं ।
पक्षःस्याद्दशपचंचैव दिवसास्तौ शुक्लकृष्णौ समौ ।
मासाद्वादश षड्च ते ऋतुगणाः चैत्रादिकेषु क्रमात् ।
द्वे चैवाप्ययने तयोर्मिलितयोर्यर्षं हि संज्ञाकृता ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

17
  1. --एक पुद्गल परमाणु एक आकाश प्रदेश से दूसरे प्रदेशको मंदगति से गमन करने के लिये जितना समय लेता है उतने कालको एक समय कहते हैं ।