माब आदि के गुण ।

भाषाः पिच्छिलशीतलातिमधुरा वृष्यास्तथा बृंहणाः ।
पाके गौरवकारिणः कफकृतः पित्तासृगाक्षेपणाः ।
नित्यं भिन्नपुरीषमूत्रपवनाः श्रेष्ठास्सदा शोषिणां ।
साक्षात्केवलवातलाः कफमया राजादिमाषास्तु ते ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.