तालादिशाकगुण ।

तालादिद्रुमकेतकीप्रभृतिषु श्लष्मापहं मस्तकं ।
स्थूणीकं तिलकल्कमप्यभिहितं पिण्याकशाकानि च ।
शुष्काण्यत्र कफापहान्यनुदिनं रूक्षाणि वृक्षोद्भवा-
न्यस्थीनि प्रबलानि तानि सततं सांग्राहिकाणि स्फुटं ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.