68

अथ पंचमपरिच्छेदः ।

द्रवद्रव्याधिकार ।

मंगलाचरण ।

अथ जिनमुनिनाथं द्रव्यतत्वप्रवीणं ।
सकलविमलसम्यग्ज्ञाननेत्रं त्रिणेत्रम् ॥
अनुदिनमभिवंद्य प्रोच्यते तोयभेदः ।
क्षितिजलपवनाग्न्याकाशभूमिप्रदेशैः ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

रसों की व्यक्तता कैसे हो ?

अभिहितवरभूतान्योन्यसर्वप्रवेशेऽ--
प्यधिकतरवशेनैवात्रतोयैः रसस्स्यात् ॥
प्रभवतु भुवि सर्वं सर्वथान्योन्यरूपं ।
निजगुणरचनेयं गौणमुख्यप्रभेदात् ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.