वाताधिक्य भूमि एवं वहांका जलस्वरूप ।

परुषविषमरूक्षाबभ्रुकापोतवर्णा ।
विरसतृणकुसस्या कोटरप्रायवृक्षा ॥
पवनगुणमयी स्यात्सा मही तत्र तोयं ।
कटुक खलु कषायं धूम्रवर्णं हि रूपम् ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

70