अग्निगुणधिक्यभूमि एवं वहांका जलस्वरूप ।

बहुविधवरवर्णात्यंतधातूष्णयुक्ता ।
प्रविमलतृणसस्या स्वल्पपाण्डुप्ररोहा ॥
दहनगुणधरेयं धारिणी तोयमस्यां ।
कटुकमपिच तिक्तं भासुरं धूसराभं ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.