यवागू के गुण ।

पचति च खलु सर्वं दीपनी बस्तिशुद्धिं ।
वितरति तृषि पथ्या वातनाशं करोति ॥
हरति च वरपित्तं श्लेष्मला चातिलघ्वी--।
सततमपि यवागू मानुषैर्नो निषिद्धा ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

विशेषः--The Hindi commentary was not digitized.