विडङ्गसार रसायन ।

साराणां वा सद्विडंगोद्भवानां ।
पिष्टं सम्यक्पिष्टवत्शोधयित्वा ॥
शीतीभूतं निष्कषायं विशुष्कं ।
धूलीं कृत्वा शर्कराज्याभिमिश्रम् ॥ ४६ ॥
तद्गंधांभोधौतनिश्छिद्रकुंभे ।
गंधद्रव्यैश्चानुलिप्तांतराले ॥
निक्षिप्योर्ध्वं बंधयेद्गेहमध्ये ।
वर्षाकाले स्थापयेद्धान्यराशौ ॥ ४७ ॥
उद्धृत्यैतन्मेघकाले व्यतीते ।
पूजां कृत्वा शुद्धदेहः प्रयत्नात् ॥
प्रातः प्रातः भक्षयेदक्षमात्रं ।
जीर्णे सर्पिः क्षीरयुक्तं तु भोज्यम् ॥ ४८ ॥
स्नानाभ्यंगं चंदनेनानुलेपं ।
कुर्यादास्यावासमप्यात्मरम्यं ॥
कांताकांतश्शांतरोगोपतापो ।
मासास्वादाद्दिव्यमाप्नोति रूपं ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

98