100

चंद्रामृत रसायन ।

प्रोक्तं लोकप्रतीतं भुवनतलगतं चंद्रनामामृताख्यं ।
वक्षाम्येतत्सपर्णैः प्रतिदिनममलैश्चंद्रवद्वृद्धिहानिं ॥
शुक्ले कृष्णे च पक्षे व्रजति खलु सदालभ्यमेतद्यमावा--।
स्यायां निष्पत्रमस्य ह्रदगहननदीशैलदेशेषु जन्म ॥ ५७ ॥
एकानेकस्वभावं जिनमतमिवतद्वीर्यसंज्ञास्वरूपै--।
स्तन्यक्षीरं प्रमाणात्कुडबमिह गृहीत्वादारात् प्रातरेव ॥
कृत्वा गेहं त्रिकुड्यं त्रितलमतिघनं त्रिःपरीत्य प्रवेशं ।
तस्यैवांतर्गृहस्थो वियुतपरिजनस्तत्पिबेन्निश्चितात्मा ॥ ५८ ॥
पीत्वा दर्भोरुशय्यातलनिहिततनुर्वाग्यतस्संयतात्मा ।
त्यक्त्वाहारं समस्तं तृषित इव पिबेच्छीततोयं यथावत् ॥
सम्यग्वांतं विरिक्तं विगतमलकलंकोल्वणं पांशुशय्या--।
संसुप्तांगं क्षुधार्तं परिजनमिह तं पाययेत्क्षीरमेव ॥ ५९ ॥
नित्यं संशुद्धदेहं सुरभितरसृतं क्षीरमत्यंतशीतं ।
सम्यक्तं पाययित्वा बलममृतसमुद्भूतमालोक्य पश्चात् ॥
स्नानाभ्यंगानुलेपाननुढिनमशनं शालिजं क्षीरसर्पि--।
र्युक्तं चैकैकवारं ददतु परिजनास्तस्य निष्कल्मषस्य ॥ ६० ॥
एवं मासादुपानद्व्यवहितचरणो वारवाणावृतांग--।
स्सोष्णीषो रक्षितात्मा परिजनपरितो निर्व्रजेदात्मवासात् ॥
रात्रौ रात्रौ तथाह्यप्यनलपवनशीतातपान्यंबुपाना ।
न्यभ्यस्यन्नित्यमेवं पुनरपि निवंसेद्गेहमेतत्तथैव ॥ ६१ ॥
प्रत्यक्षं देवतात्मा स भवति मनुजो मानुषांगो द्वितीय--।
श्चंद्रादित्यप्रकाशस्सजलजलधरध्वानगंभीरनादः ।
विद्युन्मालासहस्रद्युतियुतीवलसद्भूषणैर्भूषितांगो ।
दिव्यस्रक्चंदनाद्यैरमलिनवसनैरन्वितोऽतर्मुहूर्तात् ॥ ६२ ॥