103

दिव्यौषध प्राप्त न होने के कारण ।

दैवादज्ञानतो वा धनरहिततया भेषजालाभतो वा ।
चित्तस्याप्यस्थिरत्वात्स्वयमिहनियतोद्योगहीनस्वभावात् ॥
आवासाभावतो वा स्वजनपरिजनानिष्टसंपर्कतो वा ।
नास्तिक्यान्नाप्नुवंति स्वहिततरमहाभेषजान्यप्युदाराः ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.

अंतिमकथन ।

इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.