122

चिकित्सा के विषय में उपेक्षां न करें ।

साध्याः कृच्छ्रतरा भवंत्यविहिताः कृच्छ्राश्च याप्यात्मकाः ।
याप्यास्तेऽपि तथाप्यसाध्यनिभृताः साक्षादसाध्या अपि ॥
प्राणान्हंतुमिहोद्यता इति पुरा श्रीपूज्यपादार्पिता--।
द्वाक्यात्क्षिप्रमिहाग्निसर्पसदृशान् रोगान् सदा साधयेत् ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.

अंतिम कथन ।

इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.