114
सम्यक्कृता साधु कृषिर्यथार्थं ।
ददाति तत्पूरुषदैवयोगात् ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

चिकित्सा से लाभ ।

क्वचिच्च धर्मं क्कचिदर्थलाभं ।
क्वचिच्च कामं क्वचिदेव मित्रम् ॥
क्वचिद्यशस्सा कुरुते चिकित्सा ।
क्कचित्सदभ्यासविशादरत्वम् ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

वैद्योंको नित्य सम्पत्तीकी प्राप्ति ।

न चास्ति देशो मनुजैर्विहीनो ।
न मानुषस्त्यक्तनिजामिषा वा ॥
न भुक्तवंतो विगतामयास्ते--।
प्यतो हि संपद्भिषजां हि नित्यम् ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

वैद्यके गुण ।

चिकित्सकस्सत्यपरस्सुधरिः ।
क्षमान्वितो हस्तलघुत्वयुक्तः ॥
स्वयं कृती दृष्टमहाप्रयोगः ।
समस्तशास्त्रार्थविदप्रमादी ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.