सुनिरूढलक्षण ।

क्रमाद्द्रवपुरीषदोषपरिशुद्धिमालोक्य त--।
त्पुटत्रयमिहाचरेदपि चतुर्थपंचान्हिकम् ॥
यथा कफविनिर्गमो भवति वेदनानिग्रह--।
स्तथैव समुपाचरेन्न च निरूहसंख्या मता ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.