समानवायु ।

समान इति योऽनिलोऽग्निसख उच्यते सर्वदा ।
वसत्युदर एव भोजनगणस्य संपाचकः ॥
करोति विपरीततामुपगतस्स्वयं प्राणिना--।
मनग्निमतिसारमंत्ररुजमुग्रगुल्मादिकान् ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.