वातव्याधि के भेद ।

मुहुर्मुहुरिहाक्षिपत्यखिलदेहमाक्षेपकः ।
स संचलति चापतानक इति प्रतीतोऽनिलः ॥
मुखार्धमखिलार्धमर्दितसुपक्षघातादपि ।
स्थितिर्भवति निश्चलं विगतकर्मकार्यादिकम् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.