126

वातव्याधि के भेद ।

मुहुर्मुहुरिहाक्षिपत्यखिलदेहमाक्षेपकः ।
स संचलति चापतानक इति प्रतीतोऽनिलः ॥
मुखार्धमखिलार्धमर्दितसुपक्षघातादपि ।
स्थितिर्भवति निश्चलं विगतकर्मकार्यादिकम् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

अपतानक रोगका लक्षण ।

करांगुलिगतोदरोरुहृदयाश्रितान् कंडरान् ।
क्षिपं क्षिपति मारुतस्स्वकशरीरमाक्षेपकान् ॥
कफं वमति चोर्ध्वदृष्टितवभुग्नपार्श्वोहनो--।
र्न चालयति सोऽन्नपानमपि कृच्छ्रतोऽप्यश्नुते ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्दितनिदान व लक्षण ।

विजृंभणविभाषणात्कठिनभक्षणोद्वेगतः ।
स्थिरोच्चतरशीर्षभागशयनात्कफाच्छीततः ॥
भविष्यति तथार्दितो विकृतिरिंद्रियाणां तथा ।
मुखं भवति वक्रमक्रमगतिश्च वाक्प्राणिनाम् ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.