138
विचूर्ण्य घृतमातुलुंगरससक्ततक्रादिकैः ।
पिबन्कफसमीरणामयगणान्जयत्यातुरः ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

महौवधादि क्वाथ व अनुपान ।

महौषधवराग्निंपथबृहतीद्वयैरण्डकै--
स्सबिल्वसुरदारुपाटलसमातुलुंगैः शृतैः ॥
घृताम्लदधितक्रदुग्धतिलतैलतोयादिभि--।
र्महातुरमिहान्नपानविधिना सदोपाचरेत् ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

पक्वाशयगत वात वेलिये विरेचन ।

अथ प्रकुपितेऽनिले विदितभूरिपक्वाशये ।
स्नुहित्रिकटुदुग्धकल्कपयसा विपक्वं घृतं ॥
सुखोष्णलवणांभसानिलविनाशहेतुं तथा ।
पिबेत् प्रथमसंस्कृतातिहितदेहपूर्वक्रियः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

वातनाशक विरेचकयोग ।

त्रिवृत्त्रिकटुकैस्समं लवणचित्रतैलान्वितं ।
पिबेदनिलनाशनं घृतविमिश्रितं वा पुनः ॥
महौषधहरीतकी लवणकल्कमुष्णोदकै--।
स्सतैलसितपिप्पलीकमथवा विवृद्वातनुत् ॥ ४१ ॥