वातरक्त चिकित्सा का उपसंहार ।

नित्यं विरेचनपरो रुधिरप्रमोक्ष--।
बस्तिक्रियापरिगतस्सततोपनाही ॥
शीतान्नपानमधुरातिकषायतिक्त--।
सेवी जयत्यनिलशोणितरक्तपित्तम् ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तादृते न च भवंत्यतिसारदाह--।
तृष्णाज्वरभ्रममदोष्मविशेषदोषाः ॥
वातात्कफात्त्रिभिरपि प्रभवंति तेषा--।
मुत्कर्पतो भवति तद्गुणमुख्यभेदात् ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

165