सन्निपात ज्वरका असाध्य लक्षण ।

सर्वज्वरेषु कथिताखिललक्षणं तं ।
सर्वैरुपद्रवगणैरपि संप्रयुक्तम् ॥
हीनस्वरं विकृतलोचनमुच्छ्वसंतं ।
भूमौ प्रलापसहितं सततं पतन्तम् ॥ ६० ॥
यस्ताम्यति स्वपिति शीतलगात्रयष्टि--।
रंतर्विदाहसहितः स्मरणादपेतः ॥
168
रक्तेक्षणो हृषितरोमचयस्सशूल--।
स्तं वर्जयेद्भिषगिहज्वरलक्षणज्ञः ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.