168
रक्तेक्षणो हृषितरोमचयस्सशूल--।
स्तं वर्जयेद्भिषगिहज्वरलक्षणज्ञः ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपातज्वर के उपद्रव ।

मूर्च्छांगरुक्क्षयतृषावमथुज्वरार्ति--।
श्वासैस्सशूलमलमूत्रनिरोधदाहैः ॥
हिक्कातिसारगलशोषणशोफकासै--।
रेतैरुपद्रवगणैस्सहिताश्च वर्ज्याः ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.

ज्वरकी पूर्वरूप में चिकित्सा ।

रूपेषु पूर्वजनितेषु सुखोष्णतोयै--।
र्वांतः पिबेन्निशितशोधनसर्पिरेव ॥
संशुद्धदेहमिति न ज्वरति ज्वरोऽयं ।
व्यक्तज्वरे भवति लंघनमेव कार्यम् ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.