ज्वर मुक्त लक्षण

कांक्षां लघुक्षवथुमन्नरुचिं प्रसन्नं ।
सर्वेंद्रियाणि समशीतशरीरभावम् ॥
कण्डूमलप्रकृतिमुज्ज्वलितोदराग्निं ।
वीक्ष्यातुरं ज्वरविमुक्तमिति व्यवस्येत् ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.

174