177

वमनपश्चात्क्रिया ।

वांतं प्रशांतमददाहमपेतदोषं ।
श्रांतं तदाहनि विवर्जितभुक्तपानं ॥
सांग्राहिकौषधविपक्वविलेप्ययूष--।
मन्येद्युरल्पमहिमं वितरेद्यथोक्तम् ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.

वातातिसार में आमावस्था की चिकित्सा.

अत्यम्लतक्रमनिलामयुतातिसारे ।
प्रातः पिबेन्मरिचसैन्धवनागराढ्यं ॥
हिंगुप्रगाढमथवा मरिचाजमोद ।
सिन्धूत्थनागरविपक्ववराम्लिकां वा ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तातिसार में आमावस्था की चिकित्सा ।

यष्टीकषायपरिपक्वमजापयो वा ।
जम्बंबुदाम्रकुटजातिविषाकषायः ॥
पीतस्तथा दधिरसेन तिलांबुकल्कं ।
पित्ताममाशु शमयत्यतिसाररोगे ॥ ९३ ॥

भावार्थः--The Hindi commentary was not digitized.

कफातिसार में आमावस्था की चिकित्सा ।

दार्वीनिशात्रिकटुकांबुदचित्रकाणां ।
पाठाजमोदमरिचामलकाभयानाम् ॥