152

भावार्थः--The Hindi commentary was not digitized.

पित्तोपशमकारक अन्य उपाय ।

स्रक्चंदनैर्विमलसूक्ष्मजलार्द्रवस्त्रैः ।
कल्हारहारकदलीदलपद्मपत्रैः ॥
शीतांबुशीकरकणप्रकरावकीर्णैः ।
निर्वापयेदरुणपल्लवतालंवृतैः ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तोपशामक द्राक्षादि योग ।

द्राक्षासयष्टिमधुकेक्षुजलांबुदानां ।
तोये लवंगकमलोत्पलकेसराणां ।
कल्कं गुडांबुपरिमिश्रितमाशु तस्मि--।
न्नालोड्य गालितमिदं स पिवेत्सुखार्थी ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

कासादि क्वाथ ।

कासेक्षुखंडमलयोद्भवशारिवाणां ।
तोयं सुशीतलतरं वरशर्कराढ्यं ॥
कर्कोलजातिफलनागलवंगकल्क--।
मिश्रं पिवेदधिकतापविनाशनार्थम् ॥ १० ॥