182
तीव्रस्वेदोपवासैस्तिलजपरिगतोन्मर्दनादिव्यवायैः ।
श्लेष्मोद्रेकप्रशांतिं व्रजति कटुकतिक्तातिरूक्षैः कषायैः ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

कफनाशक उपाय ।

गण्डूषैस्सर्षपाद्यैर्लवणकटुकषायातितिक्तोष्णतोयैः ।
निंबैः कारंजकाद्यैस्त्रिकटुकलवणोन्मिश्रितैर्दंतकाष्टैः ॥
नारंगैर्वेत्रजातैश्चणकविलुळितैर्मातुलुंगाम्लवर्गैः ।
सव्योषैस्सैंधवाद्यैः कफशमनमवाप्नोति मर्त्यः प्रयोगैः ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

भार्ङ्यादि चूर्ण ।

भार्ङीहिंगूग्रगंधामरिचबिडयवक्षारसौवर्चलैलाः ।
कुष्टं शुंठीसपाठाकुटजफलमहानिंबबीजाजमोदाः ॥
चव्याजाजीशताहादहनगजकणापिप्पलीग्रंथिसिंधून् ।
चूर्णीकृत्याम्लवर्गैर्लुळितमसकृदाशोषितं चूर्णितं तत् ॥ ५ ॥
31
  1. अम्लवर्गः--अम्लवेतसजम्बीरलुङ्गाम्ललवणाम्लकाः नगरंगं तिंतिडीच किंचा- फलसनिम्बुकं । चागेरी दाडिमं चैव करमर्दं तथैव च । एष चाम्लगणः प्रोक्तो वेतसाम्लसमायुतः ॥ रसेद्रसारसंग्रह ।

    अम्लवेत, जम्बारीनिंबू बिजौरा निंबू, चनेका खार नारंगी तिंतिडीक, इमली के फल निंबू, चांगेरी, चुक्का खट्टा अनार और कमरख इन को अम्लवर्ग कहा है ।