हिंग्वादि चूर्णत्रय ।

हिंग्वेलाजाजिचव्यत्रिकुटकयवजक्षारसौवर्चलं वा ।
सुस्ताव्योषाजमोदामलकलवणपाठाभयाचित्रकं वा ॥
शिग्रुग्रंथ्यक्षपथ्यामरिचमगधजानागरैलाविडंगं ।
चूर्णीकृत्योष्णतोयैर्घृतयुतमथवा पीतमेतत्कफघ्नम् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.