190

भावार्थः--The Hindi commentary was not digitized.

साध्यासाध्य रोगोंके विषय में वैद्यका कर्तव्य ।

साध्यान्व्याधीन् साधयेदौषधाद्यै--।
र्याप्यान् व्याधीन् यापयेत्कर्मभेदैः ॥
दुर्विज्ञेयान् दुश्चिकित्स्यानसाध्या--।
नुक्त्वा वैद्यो वर्जयेद्वर्जनीयान् ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.

अंतिम कथन ।

इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.