208

भावार्थः--The Hindi commentary was not digitized.

कुष्ठीके लि+ए अपथ्य पदार्थ ।

कुष्ठी सदा दुग्धदधीक्षुजात--निष्पावमाषतिलतैलकुलत्थवर्गं ॥
पिष्टालसांद्राम्लफलानि सर्वं । मांसं त्यजेल्लवणपुष्टिकरान्नपानम् ॥ ७९ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ कुष्ठचिकित्सा ।

कुष्ठमें पथ्यशाक ।

वासागुलूचीसपुनर्नवार्क--पुष्पादितिक्तकटुकाखिलशाकवर्गैः ॥
आरग्वधारुष्करनिंबतोय--पक्वैस्सदा खदिरसारकषायपौनः ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.

कुष्ठ में पथ्य धान्य ।

मुद्गाढकीसूपरसप्रयुक्तम् । श्यामाककंगुवरकादिविरूक्षणान्नं ॥
भुंजीत कुष्ठी नृपनिंबवृक्ष--तोयेन सिद्धमथवा खदिरांबुपक्वम् ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

कुष्ठ में वमन विरेचन व त्वक्स्थकुष्ठ की चिकित्सा ।

मार्गद्वये शोधनमेव पूर्व--रूपेषु कुष्ठजननेषु विधेयमत्र ।
त्वक्स्थेऽपि कुष्ठेऽधिकशोधनं स्या--त्कुष्ठघ्नसद्विविधेभषजेलपनं च ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.