वातोदर चिकित्सा ।

महोदरं तैलविलिप्तमाशु । मरुत्कृतं क्षीरदधिप्रपक्वैः ॥
सुशिग्रुमूलैस्सकरंजयुग्मै--। स्सपत्रदानैरुपनाहयेत्तम् ॥ १४४ ॥

भावार्थः--The Hindi commentary was not digitized.

सदैव संस्वेदनमप्यभीक्ष्णं । महोदरे मारुतजे विधेयम् ॥
महौषधैस्सैंधवशिग्रुमूलै । स्सुसिद्धदुग्धादिकभोजनं च ॥ १४५ ॥

भावार्थः--The Hindi commentary was not digitized.