200

भावार्थः--The Hindi commentary was not digitized.

प्रमेहपिटिका चिकित्सा ।

अतस्तु तासां प्रथमं जलायुका--निपातनाच्छोणितमोक्षणं हितम् ।
विरेचनं चापि सुतीक्ष्णमाचरेन्मधुप्रमेही खलु दुर्विरिच्यते ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

विलयन पाचन योग ।

सुसर्षपं मूलकबीजसंयुतं । स सैंधवोष्णीमधुशिग्रुणा सह ॥
कटुत्रिकोष्णाखिलभेषजान्यपि । प्रपाचनान्यामविलायनानि च ॥ ४५ ॥

दारणशोधनरोपणक्रिया ।

प्रपीडनालेपनबंधनादिकान् । क्रियाविशेषानभिभूय यद्बलात् ॥
स्वयं प्रपक्वाः पिटिका भिषग्वरो । विदार्य संशोधनरोपणैर्जयेत् ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

शोधन ओषधियां ।

करंजकांजीरनिशाससारिवाः । सनिंवपाठाकटुरोहिणींगुदी ॥
सराजवृक्षेंद्रयवेंद्रवारुणी पटोलजातीर्व्रणशोधने हिताः ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.