246

शतपाकवला तल ।

तत्कषायबहुभावितशुष्क । कृष्णसत्तिलनिपीडिततैलम् ॥
तद्बलाक्वथिततोयशतांशैः । पक्कमेतदसकृच्छतपाकम् ॥ ७० ॥
तद्रसायनविधानबिशेषै--। स्सेव्यमान शतपाकबलाख्यम् ॥
दीर्घमायुरनवद्यशरीरं । द्रोणमेव कुरतेऽत्र नराणाम् ॥ ७१ ॥

भावार्थः--The Hindi commentary was not digitized.

नागवलादि तैल ।

तद्वदुत्तमगजातिबलाको--। रंटमूलशतमूलगुळूच्या--॥
दित्यपर्णितुरगार्कविशारी--। ण्यादितैलमखिलं पचनीयम् ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रसूता स्त्री के लिये सेव्य औषध ।

मार्कवेष्वपि पिबेद्यवजं सं--। त्क्षारमाज्यसहितोष्णजलैर्वा ॥
पिप्पलीत्रिकटुकद्वययुक्तं । सैंधवं तिलजमिश्रितमेव ॥ ७३ ॥
सत्रिजातककटुत्रयमिश्रं । मिश्रशोधनपुराणगुडं वा ॥
भक्षयेन्मरिचमागधिकाकु--। स्तुंबरक्वथितसोष्णजलं वा ॥ ७४ ॥

भावार्थः--The Hindi commentary was not digitized.