प्रसूता स्त्री के लिये सेव्य औषध ।

मार्कवेष्वपि पिबेद्यवजं सं--। त्क्षारमाज्यसहितोष्णजलैर्वा ॥
पिप्पलीत्रिकटुकद्वययुक्तं । सैंधवं तिलजमिश्रितमेव ॥ ७३ ॥
सत्रिजातककटुत्रयमिश्रं । मिश्रशोधनपुराणगुडं वा ॥
भक्षयेन्मरिचमागधिकाकु--। स्तुंबरक्वथितसोष्णजलं वा ॥ ७४ ॥

भावार्थः--The Hindi commentary was not digitized.

247