248

भावार्थः--The Hindi commentary was not digitized.

बालग्रहचिकित्सा ।

होमधूमबलिमण्डलयंत्रान् । भूततंत्रविहितौषधमार्गात् ॥
संविधाय शमयेच्छमनीयम् । बालकग्रंहगृहीतमपत्यम् ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.

बालरोग चिकित्सा.

आमयानपि समस्तशिशूनां । दोषभेदकथितौषधयोगैः ॥
साधयेदधिकसाधनवेदी । मात्रयात्र महतामिव सर्वान् ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

बालकोंको अग्निकर्म आदिका निषेध.

अग्निकर्मसविरेकाविशेष--। क्षारकर्मभिरशेषशिशूनाम् ॥
आमयान्न तु चिकित्सयितव्या--। स्तत्र तत्तदुचितेषु मृदुस्यात् ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.

अथार्शरोगाधिकारः ।

अर्शकथन प्रतिज्ञा ।

मूढगर्भमखिलं प्रतिपाद्य । प्रोद्यदुद्धतमहामयसंब--॥
न्ध्यर्शसामपि निदानचिकित्सां । स्थानरिष्टसहितां कथयामि ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.