250

अर्शके स्थान ।

तिस्र एव वलयास्तु गुदोष्टा--दंगुलांतरनिवेशितसंस्थाः ॥
तत्र दोषविहितात्मकता दु--र्नामकान्यनुदिनं प्रभवंति ॥ ८८ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्शका पूर्वरूप ।

अम्लिकारुचिविदाहमहोद--राविपाककृशतोदरकंषाः ॥
संभवंति गुदजांकुरपूर्वो--त्पन्नरूपकृतिभूरिविकाराः ॥ ८९ ॥

भावार्थः--The Hindi commentary was not digitized.

मूलरोगसंज्ञा ।

ग्रंथिगुल्मयकृदद्भुतवृध्य--। ष्टीलकोदरबलक्षयशूलाः ॥
तन्निमित्तजनिता यत एते । मूलरोग इति तं प्रवदंति ॥ ९० ॥

भावार्थः--The Hindi commentary was not digitized.

अर्शके असाध्य लक्षण ।

दोषभेदकृतलक्षणरूपो--। पद्रवादिसहितैर्गुदकीलैः ।
पीडिताः प्रतिदिनं मनुजास्ते । मृत्युवक्त्रमचिरादुपयांति ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.