भल्लातक कल्प ।

साधुवेश्मनि विशुद्धतनुं भ--। ल्लातकैः क्वथितचारुकषायम् ॥
आज्यलिप्तवदनोष्ठगलं तम् । पाययेत्प्रतिदिनं क्रमवेदी ॥ १२७ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रातरौषधमिदं परिपीतं । जीर्णतामुपगतं सुविचार्य ॥
सर्पिषोदनमतः पयसा सं--। भोजयेदलवणाम्लकमग्र्यम् ॥ १२८ ॥

भावार्थः--The Hindi commentary was not digitized.