258

भावार्थः--The Hindi commentary was not digitized.

भल्लातक कल्प ।

साधुवेश्मनि विशुद्धतनुं भ--। ल्लातकैः क्वथितचारुकषायम् ॥
आज्यलिप्तवदनोष्ठगलं तम् । पाययेत्प्रतिदिनं क्रमवेदी ॥ १२७ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रातरौषधमिदं परिपीतं । जीर्णतामुपगतं सुविचार्य ॥
सर्पिषोदनमतः पयसा सं--। भोजयेदलवणाम्लकमग्र्यम् ॥ १२८ ॥

भावार्थः--The Hindi commentary was not digitized.

भल्लातकास्थिरसायन.

पक्कशुष्कपरिशुद्धबृहद्भ--। ल्लातकाननुविदार्य चतुर्थ्यै--॥
कैकमंशमभिवर्ध्य यथास्थ्यै--। कैकमेव परिवर्धयितव्यम् ॥ १२९ ॥
अस्थिपंचकगणैः प्रतिपूर्णे । पंचपंचभिरतः परिवृद्धिम् ॥
यावदस्थिशतमत्रसुपूर्णं । हासयेदपि च पंच च पंच ॥ १३० ॥
यावदेकमवशिष्टमतः पू--। र्वोक्तमार्गपरिवृध्यवतौरः ॥
सेवितैर्दशसहस्रसुबीजै--। र्निर्जरो भवति निर्गतरोगः ॥ १३१ ॥

भावार्थः--The Hindi commentary was not digitized.