276

भावार्थः--The Hindi commentary was not digitized.

शल्यज भगंदराचिकित्सा ।

यदेतदंतर्गतशल्यनामकं । भगंदरं तच्च विदार्य यत्नतः ॥
ब्यपोथ्य शल्यं प्रतिपाद्य कृच्छ्रतां । नृपाय पूर्वं विदधीत तत्क्रियाम् ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.

शोधनरोपण ।

व्रणक्रियां प्राग्विहितां प्रयोजयेत् । प्रमेहतीव्रव्रणशोधनं भिषक् ॥
भगंदरेप्यत्र विधिर्विधीयते । विशेषतश्शोधनरोपणादिकं ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

भगंदरघ्न तैल व घृत ।

तिलैस्सदंतीत्रिवृदिंद्रवारुणी--। शताव्हकुष्टैः करवीरलांगलैः ॥
निशार्ककांजीरकरंजचित्रकैः--। सहिंगुदी ? सैंधवचित्रबीजकैः ॥ ६५ ॥
सनिंबजातीकटुरोहिणीवचा । कटुत्रिकांकोलगिरींद्रकर्णिकैः ॥
सहाश्वमारैः करकर्णिकायुतैः । महातरुक्षीरकरूटिकान्वितैः ॥ ६६ ॥
कषायकल्कीकृतचारुभेषजैः । विपक्वतैलं घृतमेव वा द्वयम् ॥
प्रयोगयेत्तच्च भगंदरव्रणे । रुजाहरं शोधनमाशु रोपणं ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.