277

उपरोक्त तैल घृतका विशेष गुण ।

तदेव दुष्टार्बुदनाडिकांकुर--। स्तनक्षतेष्वद्भुतपूतिकर्णयोः ॥
प्रमेहकुष्ठव्रणकच्छुदद्रुषु । क्रिमिष्वपीष्टं प्रथितापचीष्वलम् ॥ ६८ ॥

भावार्थः--The Hindi commentary was not digitized.

हरीतक्यादि चूर्ण ।

हरीतकी रोहिणि सैंधवं वचा । कटुत्रिकं श्लक्ष्णतरं विचूर्णितं ॥
पिबेत्कुलत्थोद्भवतक्रकांजिकां । द्रवेण केनापि युतं भगंदरी ॥ ६९ ॥

भावार्थः--The Hindi commentary was not digitized.

भगंदर में अपथ्य ।

व्यवायदूराध्वगमातिवाहन--। प्रयाणयुद्धाद्यभिघातहेतुकम् ॥
त्यजेद्विरूढोपि भगंदरव्रणी । मासद्वयं बद्धपुरीषभोजनम् ॥ ७० ॥

भावार्थः--The Hindi commentary was not digitized.

अश्मरी आदिके उपसंहार ।

इति क्रमादुद्धतरोगवल्लभा--। नसाध्यसाध्यप्रविचारणान्वितान् ॥
निगद्य तल्लक्षणतच्चिकित्सितान् । ब्रवीम्यतः क्षुद्ररुजागणानपि ॥ ७१ ॥

भावार्थः--The Hindi commentary was not digitized.