281

भावार्थः--The Hindi commentary was not digitized.

मूत्रजवृद्धिचिकित्सा ।

समूत्रवृद्धिं दृढबंधबंधितां । विभिद्य सुव्रीहिमुखेन यत्नतः ॥
विगालयेत्संनलिकामुखेन त--। ज्जलोदरप्रोक्तविधानमार्गतः ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.

अंत्रवृद्धिचिकित्सा ।

अथांत्रवृद्धौ तदसाध्यतां सदा । निवेद्य यत्नादनिलघ्नमाचरेत् ॥
बलाभिधानं तिलजं प्रपाययेत् । ससैंधवैरण्डजतैलमेव वा ॥ ८६ ॥

भावार्थः--The Hindi commentary was not digitized.

अण्डवृद्धिघ्नलेप ।

सुखाहकांजीरकरंजलांगली--। खरापमार्गांघ्रिभिरेव कल्कितैः ॥
प्रदिह्य पत्रैःसह बंधमाचरेत् । प्रवृद्धवृद्धिप्रशमार्थमाचरेत् ॥ ८७ ॥

भावार्थः--The Hindi commentary was not digitized.

अण्डवृद्धिघ्नकल्क ।

पिबेत्कुवेराक्षिफलांघ्रिभिः कृतं । सुकल्कमत्यम्लकतक्रकांजिकैः ॥
सुशिग्रुमूलं त्रिकटुं ससैंधवं । सहाजमोदैः सह चित्रकेण वा ॥ ८८ ॥

भावार्थः--The Hindi commentary was not digitized.